B 321-8 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 321/8
Title: Meghadūta
Dimensions: 26.4 x 10.6 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: VS 1658
Acc No.: NAK 1/1427
Remarks: A 1346/16
Reel No. B 321-8 Inventory No. 38220
Title Meghadūta
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.4 x 10.6 cm
Binding Hole 1 in centre
Folios 11
Lines per Folio 11
Foliation figures in the upper left-hand margin under the word meghadūtasūtra and in the lower right-hand margin on the verso
Scribe Śrīharṣakīrti
Date of Copying SAM 1658
Place of Deposit NAK
Accession No. 1/1427
Manuscript Features
Some middle part of the folio 10v is focus out.
Excerpts
Beginning
oṃ || śrī(sarasvatyai) namaḥ || ||
kaścit kāntāvirahaguruṇā svādhikārapramattaḥ |
śāpenāstaṃgamitamahimā varṣabhog(2)yena (!) bhartuḥ |
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu |
snigdhacchāyātaruṣu vasatiṃ rāmagiryyāśrameṣu | (3) || 1 ||
tasminn adrau katicid abalāviprayuktaḥ sa kāmī |
nītvā māsān kanakavalayabhraṃśaritkaprakoṣṭhaḥ |
ā(4)ṣāḍhasya prathamadivase megham āśliṣṭasānuṃ |
vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–4)
End
śrutvā vārttāṃ jaladakathitāṃ tāṃ dhane(6)śo pi sadyaḥ
śāpasyāṃtaṃ karuṇahṛdayaḥ saṃvidhāyāstakopaḥ |
saṃyojyaitau vigalitaśucau daṃpatī (7) hṛṣṭacittau ||
bhogān iṣṭān aviratasukhaṃ bhojayāmāsa śaśvat 125 || || ❁ ||
iti maṃdākrāṃtachaṃdaḥ || ❁ || (fol. 11r5–7)
Colophon
iti (8) śrīmahākavikāladāsakṛtīviracitaṃ(!) meghadūtā⟪mi⟫bhidhānaṃ mahākāvyaṃ samāptaṃ || ❁ ||
itthaṃbhūtaṃ sucarita(9)m idaṃ meghadūtaṃ ca nāmnā
kāmakrīḍāvirahitajane viprayukte vinodaḥ |
meghaś (!) cāsmin atinipuṇatā buddhibhāvaḥ ka(10)vīnāṃ
natvāryāyāś caraṇayugalaṃ kālidāsaś cakāra 126 || ❁ ||
ity ākhyāte surapatisakhaḥ śailakulyāpurīṣu
sthitvā (11) sthitvā dhanapatipurīṃ vāsaraiḥ kaiścid āpa
matvāgāreṃ kanakaruciraṃ lakṣaṇaiḥ pūrvam ukataiḥ (!)
tasyotsaṃge kṣititalagatāṃ tāṃ ca (11v1) dīnāṃ dadarśa || ❁
tasmād adrer nigaditapathā śīghram etyālakāyāṃ
yakṣāgāraṃ galitavibhavaṃ dṛṣṭacihnair viditvā
(2) yat saṃdiṣṭaṃ praṇayamadhuraṃ guhyakena prayatnāt
tadgehinyāḥ sakalam avadat kāmarūpī payodaḥ || 28 ||
iti śrīmegha(3)dūtakāvyaṃ saṃpūrṇaṃ || saṃvat 1658 bhādrapadabahula14dine śrīnāga(purīyatapāgache bha,) śrīcaṃdrakīrtti(4)sūri(paddebha)śrīmān kīrttisūripahacchaiḥ śrīharṣakīrttisūrir (mallekhitaḥ) || samarasiṃhapaṭhanārthaṃ || (fol. 11r7–11v4)
Microfilm Details
Reel No. B 321/8
Date of Filming 13-07-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 31-07-2006
Bibliography