B 321-8 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 321/8
Title: Meghadūta
Dimensions: 26.4 x 10.6 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: VS 1658
Acc No.: NAK 1/1427
Remarks: A 1346/16


Reel No. B 321-8 Inventory No. 38220

Title Meghadūta

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.4 x 10.6 cm

Binding Hole 1 in centre

Folios 11

Lines per Folio 11

Foliation figures in the upper left-hand margin under the word meghadūtasūtra and in the lower right-hand margin on the verso

Scribe Śrīharṣakīrti

Date of Copying SAM 1658

Place of Deposit NAK

Accession No. 1/1427

Manuscript Features

Some middle part of the folio 10v is focus out.

Excerpts

Beginning

oṃ || śrī(sarasvatyai) namaḥ ||     ||

kaścit kāntāvirahaguruṇā svādhikārapramattaḥ |

śāpenāstaṃgamitamahimā varṣabhog(2)yena (!) bhartuḥ |

yakṣaś cakre janakatanayāsnānapuṇyodakeṣu |

snigdhacchāyātaruṣu vasatiṃ rāmagiryyāśrameṣu | (3)     || 1 ||

tasminn adrau katicid abalāviprayuktaḥ sa kāmī |

nītvā māsān kanakavalayabhraṃśaritkaprakoṣṭhaḥ |

ā(4)ṣāḍhasya prathamadivase megham āśliṣṭasānuṃ |

vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–4)

End

śrutvā vārttāṃ jaladakathitāṃ tāṃ dhane(6)śo pi sadyaḥ

śāpasyāṃtaṃ karuṇahṛdayaḥ saṃvidhāyāstakopaḥ |

saṃyojyaitau vigalitaśucau daṃpatī (7) hṛṣṭacittau ||

bhogān iṣṭān aviratasukhaṃ bhojayāmāsa śaśvat 125 ||    || ❁ ||

iti maṃdākrāṃtachaṃdaḥ || ❁ || (fol. 11r5–7)

Colophon

iti (8) śrīmahākavikāladāsakṛtīviracitaṃ(!) meghadūtā⟪mi⟫bhidhānaṃ mahākāvyaṃ samāptaṃ || ❁ ||

itthaṃbhūtaṃ sucarita(9)m idaṃ meghadūtaṃ ca nāmnā

kāmakrīḍāvirahitajane viprayukte vinodaḥ |

meghaś (!) cāsmin atinipuṇatā buddhibhāvaḥ ka(10)vīnāṃ

natvāryāyāś caraṇayugalaṃ kālidāsaś cakāra 126 || ❁ ||

ity ākhyāte surapatisakhaḥ śailakulyāpurīṣu

sthitvā (11) sthitvā dhanapatipurīṃ vāsaraiḥ kaiścid āpa

matvāgāreṃ kanakaruciraṃ lakṣaṇaiḥ pūrvam ukataiḥ (!)

tasyotsaṃge kṣititalagatāṃ tāṃ ca (11v1) dīnāṃ dadarśa || ❁

tasmād adrer nigaditapathā śīghram etyālakāyāṃ 

yakṣāgāraṃ galitavibhavaṃ dṛṣṭacihnair viditvā

(2) yat saṃdiṣṭaṃ praṇayamadhuraṃ guhyakena prayatnāt

tadgehinyāḥ sakalam avadat kāmarūpī payodaḥ || 28 ||

iti śrīmegha(3)dūtakāvyaṃ saṃpūrṇaṃ || saṃvat 1658 bhādrapadabahula14dine śrīnāga(purīyatapāgache bha,) śrīcaṃdrakīrtti(4)sūri(paddebha)śrīmān kīrttisūripahacchaiḥ śrīharṣakīrttisūrir (mallekhitaḥ) || samarasiṃhapaṭhanārthaṃ || (fol. 11r7–11v4)

Microfilm Details

Reel No. B 321/8

Date of Filming 13-07-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 31-07-2006

Bibliography